lirikcinta.com
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

lirik lagu prajñā pāramitā hṛdaya sūtram (the blissful heart) – imee ooi

Loading...

[intro (spoken)]
gate gate
pāragate
pārasaṃgate
bodhi svāhā

gate gate
pāragate
pārasaṃgate
bodhi svāhā

gate gate
pāragate
pārasaṃgate
bodhi svāhā

[verse 1]
ārya*avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo

vyavalokayati sma:
panca*skandhās tāṃś ca
svābhava śūnyān paśyati sma
iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva*dharmāḥ
śūnyatā*lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ*śrotra*ghrāna*jihvā*kāya*manāṃsi
na rūpa*śabda*gandha*rasa*spraṣṭavaya*dharmāh
na cakṣūr*dhātur. yāvan na
manovijñāna*dhātuḥ
na*avidyā na*avidyā*kṣayo
yāvan na jarā*maraṇam na jarā*maraṇa*kṣayo
na duhkha*samudaya*nirodha*margā
na jñānam, na prāptir na*aprāptiḥ
aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa*nāstitvād atrastro
viparyāsa*atikrānto niṣṭhā*nirvāṇa*prāptaḥ

tryadhva*vyavasthitāḥ sarva*
buddhāḥ prajñāpāramitām āśrityā*anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā*mantro
mahā*vidyā mantro ‘nuttara*mantro
samasama*mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

[break]

[verse 2]
ārya*avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo
vyavalokayati sma:
panca*skandhās tāṃś ca
svābhava śūnyān paśyati sma

iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva*dharmāḥ
śūnyatā*lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ*śrotra*ghrāna*jihvā*kāya*manāṃsi
na rūpa*śabda*gandha*rasa*spraṣṭavaya*dharmāh
na cakṣūr*dhātur. yāvan na
manovijñāna*dhātuḥ
na*avidyā na*avidyā*kṣayo
yāvan na jarā*maraṇam na jarā*maraṇa*kṣayo
na duhkha*samudaya*nirodha*margā
na jñānam, na prāptir na*aprāptiḥ

aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa*nāstitvād atrastro
viparyāsa*atikrānto niṣṭhā*nirvāṇa*prāptaḥ

tryadhva*vyavasthitāḥ sarva*
buddhāḥ prajñāpāramitām āśrityā*anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā*mantro
mahā*vidyā mantro ‘nuttara*mantro
samasama*mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

[break]

[verse 3]
ārya*avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo

vyavalokayati sma:
panca*skandhās tāṃś ca
svābhava śūnyān paśyati sma

iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva*dharmāḥ
śūnyatā*lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ*śrotra*ghrāna*jihvā*kāya*manāṃsi
na rūpa*śabda*gandha*rasa*spraṣṭavaya*dharmāh
na cakṣūr*dhātur. yāvan na
manovijñāna*dhātuḥ
na*avidyā na*avidyā*kṣayo
yāvan na jarā*maraṇam na jarā*maraṇa*kṣayo
na duhkha*samudaya*nirodha*margā
na jñānam, na prāptir na*aprāptiḥ

aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa*nāstitvād atrastro
viparyāsa*atikrānto niṣṭhā*nirvāṇa*prāptaḥ

tryadhva*vyavasthitāḥ sarva*
buddhāḥ prajñāpāramitām āśrityā*anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā*mantro
mahā*vidyā mantro ‘nuttara*mantro
samasama*mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

lirik lagu lainnya :

YANG LAGI NGE-TRENDS...

Loading...