lirikcinta.com
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

lirik lagu shree sainath mahimna stotra – jaydeep poddar

Loading...

सदासत्स्वरूपं चिदानन्दकन्दं
जगत्सम्भवस्धान संहार हेतुं ।
स्वभक्तेच्छया मानुषं दर्शयन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। १ ।।

भवध्वान्त विध्वंस मार्ताण्डमीड्यं
मनोवागतीतं मुनिर् ध्यान गम्यं ।
जगद्व्यापकं निर्मलं निर्गुणं त्वां
नमामीश्वरं सद्गुरुं साईनाथं ।। २ ।।

भवाम्भोदि मग्नार्धितानां जनानां
स्वपादाश्रितानां स्वभक्ति प्रियाणां ।
समुद्दारणार्धं कलौ सम्भवन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। ३ ।।

सदानिम्ब वृक्षस्यमुलाधि वासात्
सुधास्राविणं तिक्त मप्य प्रियन्तं ।
तरुं कल्प वृक्षाधिकं साधयन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। ४ ।।

सदाकल्प वृक्षस्य तस्याधिमूले
भवद्भावबुद्ध्या सपर्यादिसेवां ।
नृणां कुर्वतां भुक्ति–मुक्ति प्रदन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। ५ ।।

अनेका शृता तर्क्य लीला विलासै:
समा विष्कृतेशान भास्वत्र्पभावं ।
अहम्भावहीनं प्रसन्नात्मभावं
नमामीश्वरं सद्गुरुं साईनाथं ।। ६ ।।
सतां विश्रमाराम मेवाभिरामं
सदासज्जनै संस्तुतं सन्नमद्भि: ।
जनामोददं भक्त भद्र प्रदन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। ७ ।।

अजन्माद्यमेकं परम्ब्रह्म साक्षात्
स्वयं सम्भवं राममेवावतीर्णं ।
भवद्दर्शनात्सम्पुनीत: प्रभोहं

नमामीश्वरं सद्गुरुं साईनाथं

नमामीश्वरं सद्गुरुं साईनाथं

नमामीश्वरं सद्गुरुं साईनाथं ।। ८ ।।

lirik lagu lainnya :

YANG LAGI NGE-TRENDS...

Loading...